कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकञ्चत
अकञ्चेताम्
अकञ्चन्त
मध्यम
अकञ्चथाः
अकञ्चेथाम्
अकञ्चध्वम्
उत्तम
अकञ्चे
अकञ्चावहि
अकञ्चामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकञ्च्यत
अकञ्च्येताम्
अकञ्च्यन्त
मध्यम
अकञ्च्यथाः
अकञ्च्येथाम्
अकञ्च्यध्वम्
उत्तम
अकञ्च्ये
अकञ्च्यावहि
अकञ्च्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः