कञ्च् धातुरूपाणि - कचिँ दीप्तिबन्धनयोः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कञ्चिषीष्ट
कञ्चिषीयास्ताम्
कञ्चिषीरन्
मध्यम
कञ्चिषीष्ठाः
कञ्चिषीयास्थाम्
कञ्चिषीध्वम्
उत्तम
कञ्चिषीय
कञ्चिषीवहि
कञ्चिषीमहि