ओख् धातुरूपाणि - ओखृँ शोषणालमर्थ्योः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
औखत् / औखद्
औखताम्
औखन्
मध्यम
औखः
औखतम्
औखत
उत्तम
औखम्
औखाव
औखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
औख्यत
औख्येताम्
औख्यन्त
मध्यम
औख्यथाः
औख्येथाम्
औख्यध्वम्
उत्तम
औख्ये
औख्यावहि
औख्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः