एध् धातुरूपाणि - लिट् लकारः

एधँ वृद्धौ - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
एधाञ्चक्रे / एधांचक्रे / एधाम्बभूव / एधांबभूव / एधामास
एधाञ्चक्राते / एधांचक्राते / एधाम्बभूवतुः / एधांबभूवतुः / एधामासतुः
एधाञ्चक्रिरे / एधांचक्रिरे / एधाम्बभूवुः / एधांबभूवुः / एधामासुः
मध्यम
एधाञ्चकृषे / एधांचकृषे / एधाम्बभूविथ / एधांबभूविथ / एधामासिथ
एधाञ्चक्राथे / एधांचक्राथे / एधाम्बभूवथुः / एधांबभूवथुः / एधामासथुः
एधाञ्चकृढ्वे / एधांचकृढ्वे / एधाम्बभूव / एधांबभूव / एधामास
उत्तम
एधाञ्चक्रे / एधांचक्रे / एधाम्बभूव / एधांबभूव / एधामास
एधाञ्चकृवहे / एधांचकृवहे / एधाम्बभूविव / एधांबभूविव / एधामासिव
एधाञ्चकृमहे / एधांचकृमहे / एधाम्बभूविम / एधांबभूविम / एधामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
एधाञ्चक्रे / एधांचक्रे / एधाम्बभूवे / एधांबभूवे / एधामाहे
एधाञ्चक्राते / एधांचक्राते / एधाम्बभूवाते / एधांबभूवाते / एधामासाते
एधाञ्चक्रिरे / एधांचक्रिरे / एधाम्बभूविरे / एधांबभूविरे / एधामासिरे
मध्यम
एधाञ्चकृषे / एधांचकृषे / एधाम्बभूविषे / एधांबभूविषे / एधामासिषे
एधाञ्चक्राथे / एधांचक्राथे / एधाम्बभूवाथे / एधांबभूवाथे / एधामासाथे
एधाञ्चकृढ्वे / एधांचकृढ्वे / एधाम्बभूविध्वे / एधांबभूविध्वे / एधाम्बभूविढ्वे / एधांबभूविढ्वे / एधामासिध्वे
उत्तम
एधाञ्चक्रे / एधांचक्रे / एधाम्बभूवे / एधांबभूवे / एधामाहे
एधाञ्चकृवहे / एधांचकृवहे / एधाम्बभूविवहे / एधांबभूविवहे / एधामासिवहे
एधाञ्चकृमहे / एधांचकृमहे / एधाम्बभूविमहे / एधांबभूविमहे / एधामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः