एध् धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

एधँ वृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
एधाञ्चक्रे / एधांचक्रे / एधाम्बभूवे / एधांबभूवे / एधामाहे
एधाञ्चक्राते / एधांचक्राते / एधाम्बभूवाते / एधांबभूवाते / एधामासाते
एधाञ्चक्रिरे / एधांचक्रिरे / एधाम्बभूविरे / एधांबभूविरे / एधामासिरे
मध्यम
एधाञ्चकृषे / एधांचकृषे / एधाम्बभूविषे / एधांबभूविषे / एधामासिषे
एधाञ्चक्राथे / एधांचक्राथे / एधाम्बभूवाथे / एधांबभूवाथे / एधामासाथे
एधाञ्चकृढ्वे / एधांचकृढ्वे / एधाम्बभूविध्वे / एधांबभूविध्वे / एधाम्बभूविढ्वे / एधांबभूविढ्वे / एधामासिध्वे
उत्तम
एधाञ्चक्रे / एधांचक्रे / एधाम्बभूवे / एधांबभूवे / एधामाहे
एधाञ्चकृवहे / एधांचकृवहे / एधाम्बभूविवहे / एधांबभूविवहे / एधामासिवहे
एधाञ्चकृमहे / एधांचकृमहे / एधाम्बभूविमहे / एधांबभूविमहे / एधामासिमहे