उख् धातुरूपाणि - उखँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ओखतात् / ओखताद् / ओखतु
ओखताम्
ओखन्तु
मध्यम
ओखतात् / ओखताद् / ओख
ओखतम्
ओखत
उत्तम
ओखानि
ओखाव
ओखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उख्यताम्
उख्येताम्
उख्यन्ताम्
मध्यम
उख्यस्व
उख्येथाम्
उख्यध्वम्
उत्तम
उख्यै
उख्यावहै
उख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः