ईङ्ख् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ईङ्खाञ्चकार / ईङ्खांचकार / ईङ्खाम्बभूव / ईङ्खांबभूव / ईङ्खामास
ईङ्खाञ्चक्रतुः / ईङ्खांचक्रतुः / ईङ्खाम्बभूवतुः / ईङ्खांबभूवतुः / ईङ्खामासतुः
ईङ्खाञ्चक्रुः / ईङ्खांचक्रुः / ईङ्खाम्बभूवुः / ईङ्खांबभूवुः / ईङ्खामासुः
मध्यम
ईङ्खाञ्चकर्थ / ईङ्खांचकर्थ / ईङ्खाम्बभूविथ / ईङ्खांबभूविथ / ईङ्खामासिथ
ईङ्खाञ्चक्रथुः / ईङ्खांचक्रथुः / ईङ्खाम्बभूवथुः / ईङ्खांबभूवथुः / ईङ्खामासथुः
ईङ्खाञ्चक्र / ईङ्खांचक्र / ईङ्खाम्बभूव / ईङ्खांबभूव / ईङ्खामास
उत्तम
ईङ्खाञ्चकर / ईङ्खांचकर / ईङ्खाञ्चकार / ईङ्खांचकार / ईङ्खाम्बभूव / ईङ्खांबभूव / ईङ्खामास
ईङ्खाञ्चकृव / ईङ्खांचकृव / ईङ्खाम्बभूविव / ईङ्खांबभूविव / ईङ्खामासिव
ईङ्खाञ्चकृम / ईङ्खांचकृम / ईङ्खाम्बभूविम / ईङ्खांबभूविम / ईङ्खामासिम