ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ईखतात् / ईखताद् / ईखतु
ईखताम्
ईखन्तु
मध्यम
ईखतात् / ईखताद् / ईख
ईखतम्
ईखत
उत्तम
ईखानि
ईखाव
ईखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ईख्यताम्
ईख्येताम्
ईख्यन्ताम्
मध्यम
ईख्यस्व
ईख्येथाम्
ईख्यध्वम्
उत्तम
ईख्यै
ईख्यावहै
ईख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः