इङ्ग् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
इङ्गति
इङ्गतः
इङ्गन्ति
मध्यम
इङ्गसि
इङ्गथः
इङ्गथ
उत्तम
इङ्गामि
इङ्गावः
इङ्गामः