अन्त् धातुरूपाणि - अतिँ बन्धने - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्तति
अन्ततः
अन्तन्ति
मध्यम
अन्तसि
अन्तथः
अन्तथ
उत्तम
अन्तामि
अन्तावः
अन्तामः