संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अस्वादिष्यध्वम् - स्वाद् - स्वादँ आस्वादने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अस्वादिष्यावहि - स्वाद् - स्वादँ आस्वादने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अस्वादिष्यामहि - स्वाद् - स्वादँ आस्वादने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अस्वादिष्यत - स्वाद् - स्वादँ आस्वादने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अस्वादिष्यामहि - स्वाद् - स्वादँ आस्वादने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने