संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अस्पर्ध्ये - स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अस्पर्ध्यामहि - स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
अस्पर्ध्यत - स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अस्पर्ध्यत - स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लिट् आत्मने
अस्पर्ध्यन्त - स्पर्ध् - स्पर्धँ सङ्घर्षे भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्