संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्कुन्दानि - स्कुन्द् - स्कुदिँ आप्रवणे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लुङ् परस्मै
स्कुन्दत - स्कुन्द् - स्कुदिँ आप्रवणे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
स्कुन्दतम् - स्कुन्द् - स्कुदिँ आप्रवणे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
स्कुन्दतात् - स्कुन्द् - स्कुदिँ आप्रवणे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
स्कुन्दताम् - स्कुन्द् - स्कुदिँ आप्रवणे भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्