संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


सिध् - षिधँ गत्याम् भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

सेधिषीय
उत्तम पुरुषः एकवचनम्
सेधिषीवहि
उत्तम पुरुषः द्विवचनम्
सेधिषीष्ट
प्रथम पुरुषः एकवचनम्
सेधिषीष्ठाः
मध्यम पुरुषः एकवचनम्
सेधिषीरन्
प्रथम पुरुषः बहुवचनम्