संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अश्लाघिष्यन्त - श्लाघ् - श्लाघृँ कत्थने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अश्लाघिष्यन्त - श्लाघ् - श्लाघृँ कत्थने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अश्लाघिष्येताम् - श्लाघ् - श्लाघृँ कत्थने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अश्लाघिष्यन्त - श्लाघ् - श्लाघृँ कत्थने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अश्लाघिष्यध्वम् - श्लाघ् - श्लाघृँ कत्थने भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्