संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्लङ्ग्येमहि - श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
श्लङ्ग्येरन् - श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
श्लङ्ग्येयाथाम् - श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
श्लङ्ग्येयाताम् - श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
श्लङ्ग्येय - श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्