संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

शश्लङ्ग - श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि विधिलिङ् परस्मै
शश्लङ्गिम - श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै
शश्लङ्ग - श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
शश्लङ्ग - श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
शश्लङ्गतुः - श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्