संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


श्लङ्क् - श्लकिँ गतौ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

श्लङ्क
मध्यम पुरुषः एकवचनम्
श्लङ्कतम्
मध्यम पुरुषः द्विवचनम्
श्लङ्कत
मध्यम पुरुषः बहुवचनम्
श्लङ्कन्तु
प्रथम पुरुषः बहुवचनम्
श्लङ्काव
उत्तम पुरुषः द्विवचनम्