संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्रङ्कसि - श्रङ्क् - श्रकिँ गतौ भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि विधिलिङ् परस्मै
श्रङ्कथः - श्रङ्क् - श्रकिँ गतौ भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
श्रङ्कतः - श्रङ्क् - श्रकिँ गतौ भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
श्रङ्कसि - श्रङ्क् - श्रकिँ गतौ भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
श्रङ्कति - श्रङ्क् - श्रकिँ गतौ भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्