संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्चोतिषीध्वम् - श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
श्चोतिषीयास्थाम् - श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि लृट् आत्मने
श्चोतिषीष्ट - श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
श्चोतिषीय - श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
श्चोतिषीवहि - श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्