संस्कृत क्रियापदानाम् अभ्यासाः - धातुरूपम् स्मरत

धातुरूपम् स्मरत


प्रयोगः
कर्मणि प्रयोगः
लकारः
विधिलिङ् लकारः
पदम्
आत्मने पदम्
पुरुषः
प्रथम पुरुषः
वचनम्
द्विवचनम्
धातुः
शिङ्ख् - शिखिँ गत्यर्थः इत्यपि ...
गणः
भ्वादिः
उत्तरम्