संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अशङ्किषि - शङ्क् - शकिँ शङ्कायाम् भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
अशङ्किषि - शङ्क् - शकिँ शङ्कायाम् भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लट् आत्मने
अशङ्किष्ठाः - शङ्क् - शकिँ शङ्कायाम् भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अशङ्कि - शङ्क् - शकिँ शङ्कायाम् भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अशङ्किढ्वम् - शङ्क् - शकिँ शङ्कायाम् भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्