संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अविज्यत - विज् - ओँविजीँ भयचलनयोः तुदादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अविज्यत - विज् - ओँविजीँ भयचलनयोः तुदादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लिट् आत्मने
अविज्ये - विज् - ओँविजीँ भयचलनयोः तुदादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अविज्यामहि - विज् - ओँविजीँ भयचलनयोः तुदादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अविज्यथाः - विज् - ओँविजीँ भयचलनयोः तुदादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्