संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


वा - वा गतिगन्धनयोः अदादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

वायेय
उत्तम पुरुषः एकवचनम्
वायेथाः
मध्यम पुरुषः एकवचनम्
वायेवहि
उत्तम पुरुषः द्विवचनम्
वायेयाताम्
प्रथम पुरुषः द्विवचनम्
वायेध्वम्
मध्यम पुरुषः बहुवचनम्