संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

वङ्खिषीय - वङ्ख् - वखिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
वङ्खिषीमहि - वङ्ख् - वखिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
वङ्खिषीयास्ताम् - वङ्ख् - वखिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
वङ्खिषीमहि - वङ्ख् - वखिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
वङ्खिषीष्ठाः - वङ्ख् - वखिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्