संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अलिङ्गिषत - लिङ्ग् - लिगिँ गत्यर्थाः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
अलिङ्गिढ्वम् - लिङ्ग् - लिगिँ गत्यर्थाः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अलिङ्गिषाथाम् - लिङ्ग् - लिगिँ गत्यर्थाः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अलिङ्गि - लिङ्ग् - लिगिँ गत्यर्थाः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अलिङ्गिष्वहि - लिङ्ग् - लिगिँ गत्यर्थाः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने