संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


रिङ्ग् - रिगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

रिङ्गितारः
प्रथम पुरुषः बहुवचनम्
रिङ्गितास्थ
मध्यम पुरुषः बहुवचनम्
रिङ्गितास्थः
मध्यम पुरुषः द्विवचनम्
रिङ्गितास्मि
उत्तम पुरुषः एकवचनम्
रिङ्गितास्वः
उत्तम पुरुषः द्विवचनम्