संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

मुङ्खावः - मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
मुङ्खथ - मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
मुङ्खति - मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
मुङ्खामि - मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
मुङ्खति - मुङ्ख् - मुखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लुङ् परस्मै