संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

पर्दितारः - पर्द् - पर्दँ कुत्सिते शब्दे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
पर्दितास्थः - पर्द् - पर्दँ कुत्सिते शब्दे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
पर्दिता - पर्द् - पर्दँ कुत्सिते शब्दे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुङ् परस्मै
पर्दितारौ - पर्द् - पर्दँ कुत्सिते शब्दे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
पर्दितास्थ - पर्द् - पर्दँ कुत्सिते शब्दे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै