संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निन्दत - निन्द् - णिदिँ कुत्सायाम् भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
निन्दतम् - निन्द् - णिदिँ कुत्सायाम् भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
निन्दाव - निन्द् - णिदिँ कुत्सायाम् भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
निन्दताम् - निन्द् - णिदिँ कुत्सायाम् भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
निन्दाव - निन्द् - णिदिँ कुत्सायाम् भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्