संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ध्रेकितासि - ध्रेक् - ध्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
ध्रेकितास्थः - ध्रेक् - ध्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
ध्रेकितास्थः - ध्रेक् - ध्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै
ध्रेकितास्मि - ध्रेक् - ध्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
ध्रेकितास्थः - ध्रेक् - ध्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्