संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


थङ्क् - थकिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

तथङ्कतुः
प्रथम पुरुषः द्विवचनम्
तथङ्किव
उत्तम पुरुषः द्विवचनम्
तथङ्क
मध्यम पुरुषः बहुवचनम्
तथङ्कुः
प्रथम पुरुषः बहुवचनम्
तथङ्कथुः
मध्यम पुरुषः द्विवचनम्