संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


त्रङ्क् - त्रकिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

त्रङ्किषीवहि
उत्तम पुरुषः द्विवचनम्
त्रङ्किषीष्ठाः
मध्यम पुरुषः एकवचनम्
त्रङ्किषीरन्
प्रथम पुरुषः बहुवचनम्
त्रङ्किषीध्वम्
मध्यम पुरुषः बहुवचनम्
त्रङ्किषीयास्ताम्
प्रथम पुरुषः द्विवचनम्