संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

चन्दितास्थ - चन्द् - चदिँ आह्लादे दीप्तौ च भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
चन्दितास्थ - चन्द् - चदिँ आह्लादे दीप्तौ च भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
चन्दितास्थः - चन्द् - चदिँ आह्लादे दीप्तौ च भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
चन्दिता - चन्द् - चदिँ आह्लादे दीप्तौ च भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
चन्दितास्मि - चन्द् - चदिँ आह्लादे दीप्तौ च भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्