संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

घग्घिष्यामि - घग्घ् - घग्घँ हसने इत्येके भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
घग्घिष्यसि - घग्घ् - घग्घँ हसने इत्येके भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
घग्घिष्यन्ति - घग्घ् - घग्घँ हसने इत्येके भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
घग्घिष्यतः - घग्घ् - घग्घँ हसने इत्येके भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै
घग्घिष्यथ - घग्घ् - घग्घँ हसने इत्येके भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्