संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

गाधानि - गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
गाधतु - गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
गाधतम् - गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
गाधतम् - गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
गाध - गाध् - गाधृँ प्रतिष्ठालिप्सयो... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै