संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

खूर्दानि - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
खूर्दतम् - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
खूर्द - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
खूर्दतम् - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै
खूर्द - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्