संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

कन्द् - कदिँ वैक्लव्ये वैकल्य... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्
कन्दितास्वः - प्रथम पुरुषः एकवचनम्
कन्दितास्मि - उत्तम पुरुषः द्विवचनम्
कन्दितास्वः - प्रथम पुरुषः बहुवचनम्
कन्दितारः - उत्तम पुरुषः बहुवचनम्
कन्दितारौ - मध्यम पुरुषः बहुवचनम्