संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


कक् - ककँ लौल्ये भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

अककिष्यामहि
उत्तम पुरुषः बहुवचनम्
अककिष्येथाम्
मध्यम पुरुषः द्विवचनम्
अककिष्यत
प्रथम पुरुषः एकवचनम्
अककिष्यध्वम्
मध्यम पुरुषः बहुवचनम्
अककिष्यावहि
उत्तम पुरुषः द्विवचनम्