स्वाद् - स्वादँ - आस्वादने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्वादते
स्वाद्यते
सस्वादे
सस्वादे
स्वादिता
स्वादिता
स्वादिष्यते
स्वादिष्यते
स्वादताम्
स्वाद्यताम्
अस्वादत
अस्वाद्यत
स्वादेत
स्वाद्येत
स्वादिषीष्ट
स्वादिषीष्ट
अस्वादिष्ट
अस्वादि
अस्वादिष्यत
अस्वादिष्यत
प्रथम  द्विवचनम्
स्वादेते
स्वाद्येते
सस्वादाते
सस्वादाते
स्वादितारौ
स्वादितारौ
स्वादिष्येते
स्वादिष्येते
स्वादेताम्
स्वाद्येताम्
अस्वादेताम्
अस्वाद्येताम्
स्वादेयाताम्
स्वाद्येयाताम्
स्वादिषीयास्ताम्
स्वादिषीयास्ताम्
अस्वादिषाताम्
अस्वादिषाताम्
अस्वादिष्येताम्
अस्वादिष्येताम्
प्रथम  बहुवचनम्
स्वादन्ते
स्वाद्यन्ते
सस्वादिरे
सस्वादिरे
स्वादितारः
स्वादितारः
स्वादिष्यन्ते
स्वादिष्यन्ते
स्वादन्ताम्
स्वाद्यन्ताम्
अस्वादन्त
अस्वाद्यन्त
स्वादेरन्
स्वाद्येरन्
स्वादिषीरन्
स्वादिषीरन्
अस्वादिषत
अस्वादिषत
अस्वादिष्यन्त
अस्वादिष्यन्त
मध्यम  एकवचनम्
स्वादसे
स्वाद्यसे
सस्वादिषे
सस्वादिषे
स्वादितासे
स्वादितासे
स्वादिष्यसे
स्वादिष्यसे
स्वादस्व
स्वाद्यस्व
अस्वादथाः
अस्वाद्यथाः
स्वादेथाः
स्वाद्येथाः
स्वादिषीष्ठाः
स्वादिषीष्ठाः
अस्वादिष्ठाः
अस्वादिष्ठाः
अस्वादिष्यथाः
अस्वादिष्यथाः
मध्यम  द्विवचनम्
स्वादेथे
स्वाद्येथे
सस्वादाथे
सस्वादाथे
स्वादितासाथे
स्वादितासाथे
स्वादिष्येथे
स्वादिष्येथे
स्वादेथाम्
स्वाद्येथाम्
अस्वादेथाम्
अस्वाद्येथाम्
स्वादेयाथाम्
स्वाद्येयाथाम्
स्वादिषीयास्थाम्
स्वादिषीयास्थाम्
अस्वादिषाथाम्
अस्वादिषाथाम्
अस्वादिष्येथाम्
अस्वादिष्येथाम्
मध्यम  बहुवचनम्
स्वादध्वे
स्वाद्यध्वे
सस्वादिध्वे
सस्वादिध्वे
स्वादिताध्वे
स्वादिताध्वे
स्वादिष्यध्वे
स्वादिष्यध्वे
स्वादध्वम्
स्वाद्यध्वम्
अस्वादध्वम्
अस्वाद्यध्वम्
स्वादेध्वम्
स्वाद्येध्वम्
स्वादिषीध्वम्
स्वादिषीध्वम्
अस्वादिढ्वम्
अस्वादिढ्वम्
अस्वादिष्यध्वम्
अस्वादिष्यध्वम्
उत्तम  एकवचनम्
स्वादे
स्वाद्ये
सस्वादे
सस्वादे
स्वादिताहे
स्वादिताहे
स्वादिष्ये
स्वादिष्ये
स्वादै
स्वाद्यै
अस्वादे
अस्वाद्ये
स्वादेय
स्वाद्येय
स्वादिषीय
स्वादिषीय
अस्वादिषि
अस्वादिषि
अस्वादिष्ये
अस्वादिष्ये
उत्तम  द्विवचनम्
स्वादावहे
स्वाद्यावहे
सस्वादिवहे
सस्वादिवहे
स्वादितास्वहे
स्वादितास्वहे
स्वादिष्यावहे
स्वादिष्यावहे
स्वादावहै
स्वाद्यावहै
अस्वादावहि
अस्वाद्यावहि
स्वादेवहि
स्वाद्येवहि
स्वादिषीवहि
स्वादिषीवहि
अस्वादिष्वहि
अस्वादिष्वहि
अस्वादिष्यावहि
अस्वादिष्यावहि
उत्तम  बहुवचनम्
स्वादामहे
स्वाद्यामहे
सस्वादिमहे
सस्वादिमहे
स्वादितास्महे
स्वादितास्महे
स्वादिष्यामहे
स्वादिष्यामहे
स्वादामहै
स्वाद्यामहै
अस्वादामहि
अस्वाद्यामहि
स्वादेमहि
स्वाद्येमहि
स्वादिषीमहि
स्वादिषीमहि
अस्वादिष्महि
अस्वादिष्महि
अस्वादिष्यामहि
अस्वादिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अस्वादिष्येताम्
अस्वादिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्वादिष्येथाम्
अस्वादिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्वादिष्यध्वम्
अस्वादिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्