स्रेक् - स्रेकृँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
स्रेकते
स्रेक्यते
सिस्रेके
सिस्रेके
स्रेकिता
स्रेकिता
स्रेकिष्यते
स्रेकिष्यते
स्रेकताम्
स्रेक्यताम्
अस्रेकत
अस्रेक्यत
स्रेकेत
स्रेक्येत
स्रेकिषीष्ट
स्रेकिषीष्ट
अस्रेकिष्ट
अस्रेकि
अस्रेकिष्यत
अस्रेकिष्यत
प्रथम  द्विवचनम्
स्रेकेते
स्रेक्येते
सिस्रेकाते
सिस्रेकाते
स्रेकितारौ
स्रेकितारौ
स्रेकिष्येते
स्रेकिष्येते
स्रेकेताम्
स्रेक्येताम्
अस्रेकेताम्
अस्रेक्येताम्
स्रेकेयाताम्
स्रेक्येयाताम्
स्रेकिषीयास्ताम्
स्रेकिषीयास्ताम्
अस्रेकिषाताम्
अस्रेकिषाताम्
अस्रेकिष्येताम्
अस्रेकिष्येताम्
प्रथम  बहुवचनम्
स्रेकन्ते
स्रेक्यन्ते
सिस्रेकिरे
सिस्रेकिरे
स्रेकितारः
स्रेकितारः
स्रेकिष्यन्ते
स्रेकिष्यन्ते
स्रेकन्ताम्
स्रेक्यन्ताम्
अस्रेकन्त
अस्रेक्यन्त
स्रेकेरन्
स्रेक्येरन्
स्रेकिषीरन्
स्रेकिषीरन्
अस्रेकिषत
अस्रेकिषत
अस्रेकिष्यन्त
अस्रेकिष्यन्त
मध्यम  एकवचनम्
स्रेकसे
स्रेक्यसे
सिस्रेकिषे
सिस्रेकिषे
स्रेकितासे
स्रेकितासे
स्रेकिष्यसे
स्रेकिष्यसे
स्रेकस्व
स्रेक्यस्व
अस्रेकथाः
अस्रेक्यथाः
स्रेकेथाः
स्रेक्येथाः
स्रेकिषीष्ठाः
स्रेकिषीष्ठाः
अस्रेकिष्ठाः
अस्रेकिष्ठाः
अस्रेकिष्यथाः
अस्रेकिष्यथाः
मध्यम  द्विवचनम्
स्रेकेथे
स्रेक्येथे
सिस्रेकाथे
सिस्रेकाथे
स्रेकितासाथे
स्रेकितासाथे
स्रेकिष्येथे
स्रेकिष्येथे
स्रेकेथाम्
स्रेक्येथाम्
अस्रेकेथाम्
अस्रेक्येथाम्
स्रेकेयाथाम्
स्रेक्येयाथाम्
स्रेकिषीयास्थाम्
स्रेकिषीयास्थाम्
अस्रेकिषाथाम्
अस्रेकिषाथाम्
अस्रेकिष्येथाम्
अस्रेकिष्येथाम्
मध्यम  बहुवचनम्
स्रेकध्वे
स्रेक्यध्वे
सिस्रेकिध्वे
सिस्रेकिध्वे
स्रेकिताध्वे
स्रेकिताध्वे
स्रेकिष्यध्वे
स्रेकिष्यध्वे
स्रेकध्वम्
स्रेक्यध्वम्
अस्रेकध्वम्
अस्रेक्यध्वम्
स्रेकेध्वम्
स्रेक्येध्वम्
स्रेकिषीध्वम्
स्रेकिषीध्वम्
अस्रेकिढ्वम्
अस्रेकिढ्वम्
अस्रेकिष्यध्वम्
अस्रेकिष्यध्वम्
उत्तम  एकवचनम्
स्रेके
स्रेक्ये
सिस्रेके
सिस्रेके
स्रेकिताहे
स्रेकिताहे
स्रेकिष्ये
स्रेकिष्ये
स्रेकै
स्रेक्यै
अस्रेके
अस्रेक्ये
स्रेकेय
स्रेक्येय
स्रेकिषीय
स्रेकिषीय
अस्रेकिषि
अस्रेकिषि
अस्रेकिष्ये
अस्रेकिष्ये
उत्तम  द्विवचनम्
स्रेकावहे
स्रेक्यावहे
सिस्रेकिवहे
सिस्रेकिवहे
स्रेकितास्वहे
स्रेकितास्वहे
स्रेकिष्यावहे
स्रेकिष्यावहे
स्रेकावहै
स्रेक्यावहै
अस्रेकावहि
अस्रेक्यावहि
स्रेकेवहि
स्रेक्येवहि
स्रेकिषीवहि
स्रेकिषीवहि
अस्रेकिष्वहि
अस्रेकिष्वहि
अस्रेकिष्यावहि
अस्रेकिष्यावहि
उत्तम  बहुवचनम्
स्रेकामहे
स्रेक्यामहे
सिस्रेकिमहे
सिस्रेकिमहे
स्रेकितास्महे
स्रेकितास्महे
स्रेकिष्यामहे
स्रेकिष्यामहे
स्रेकामहै
स्रेक्यामहै
अस्रेकामहि
अस्रेक्यामहि
स्रेकेमहि
स्रेक्येमहि
स्रेकिषीमहि
स्रेकिषीमहि
अस्रेकिष्महि
अस्रेकिष्महि
अस्रेकिष्यामहि
अस्रेकिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अस्रेकिष्येताम्
अस्रेकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्रेकिष्येथाम्
अस्रेकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्रेकिष्यध्वम्
अस्रेकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्