सूद् - षूदँ - क्षरणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सूदते
सूद्यते
सुषूदे
सुषूदे
सूदिता
सूदिता
सूदिष्यते
सूदिष्यते
सूदताम्
सूद्यताम्
असूदत
असूद्यत
सूदेत
सूद्येत
सूदिषीष्ट
सूदिषीष्ट
असूदिष्ट
असूदि
असूदिष्यत
असूदिष्यत
प्रथम  द्विवचनम्
सूदेते
सूद्येते
सुषूदाते
सुषूदाते
सूदितारौ
सूदितारौ
सूदिष्येते
सूदिष्येते
सूदेताम्
सूद्येताम्
असूदेताम्
असूद्येताम्
सूदेयाताम्
सूद्येयाताम्
सूदिषीयास्ताम्
सूदिषीयास्ताम्
असूदिषाताम्
असूदिषाताम्
असूदिष्येताम्
असूदिष्येताम्
प्रथम  बहुवचनम्
सूदन्ते
सूद्यन्ते
सुषूदिरे
सुषूदिरे
सूदितारः
सूदितारः
सूदिष्यन्ते
सूदिष्यन्ते
सूदन्ताम्
सूद्यन्ताम्
असूदन्त
असूद्यन्त
सूदेरन्
सूद्येरन्
सूदिषीरन्
सूदिषीरन्
असूदिषत
असूदिषत
असूदिष्यन्त
असूदिष्यन्त
मध्यम  एकवचनम्
सूदसे
सूद्यसे
सुषूदिषे
सुषूदिषे
सूदितासे
सूदितासे
सूदिष्यसे
सूदिष्यसे
सूदस्व
सूद्यस्व
असूदथाः
असूद्यथाः
सूदेथाः
सूद्येथाः
सूदिषीष्ठाः
सूदिषीष्ठाः
असूदिष्ठाः
असूदिष्ठाः
असूदिष्यथाः
असूदिष्यथाः
मध्यम  द्विवचनम्
सूदेथे
सूद्येथे
सुषूदाथे
सुषूदाथे
सूदितासाथे
सूदितासाथे
सूदिष्येथे
सूदिष्येथे
सूदेथाम्
सूद्येथाम्
असूदेथाम्
असूद्येथाम्
सूदेयाथाम्
सूद्येयाथाम्
सूदिषीयास्थाम्
सूदिषीयास्थाम्
असूदिषाथाम्
असूदिषाथाम्
असूदिष्येथाम्
असूदिष्येथाम्
मध्यम  बहुवचनम्
सूदध्वे
सूद्यध्वे
सुषूदिध्वे
सुषूदिध्वे
सूदिताध्वे
सूदिताध्वे
सूदिष्यध्वे
सूदिष्यध्वे
सूदध्वम्
सूद्यध्वम्
असूदध्वम्
असूद्यध्वम्
सूदेध्वम्
सूद्येध्वम्
सूदिषीध्वम्
सूदिषीध्वम्
असूदिढ्वम्
असूदिढ्वम्
असूदिष्यध्वम्
असूदिष्यध्वम्
उत्तम  एकवचनम्
सूदे
सूद्ये
सुषूदे
सुषूदे
सूदिताहे
सूदिताहे
सूदिष्ये
सूदिष्ये
सूदै
सूद्यै
असूदे
असूद्ये
सूदेय
सूद्येय
सूदिषीय
सूदिषीय
असूदिषि
असूदिषि
असूदिष्ये
असूदिष्ये
उत्तम  द्विवचनम्
सूदावहे
सूद्यावहे
सुषूदिवहे
सुषूदिवहे
सूदितास्वहे
सूदितास्वहे
सूदिष्यावहे
सूदिष्यावहे
सूदावहै
सूद्यावहै
असूदावहि
असूद्यावहि
सूदेवहि
सूद्येवहि
सूदिषीवहि
सूदिषीवहि
असूदिष्वहि
असूदिष्वहि
असूदिष्यावहि
असूदिष्यावहि
उत्तम  बहुवचनम्
सूदामहे
सूद्यामहे
सुषूदिमहे
सुषूदिमहे
सूदितास्महे
सूदितास्महे
सूदिष्यामहे
सूदिष्यामहे
सूदामहै
सूद्यामहै
असूदामहि
असूद्यामहि
सूदेमहि
सूद्येमहि
सूदिषीमहि
सूदिषीमहि
असूदिष्महि
असूदिष्महि
असूदिष्यामहि
असूदिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
असूदिष्येताम्
असूदिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
असूदिष्येथाम्
असूदिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
असूदिष्यध्वम्
असूदिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्