सीक् - सीकृँ - सेचने इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
सीकते
सीक्यते
सिसीके
सिसीके
सीकिता
सीकिता
सीकिष्यते
सीकिष्यते
सीकताम्
सीक्यताम्
असीकत
असीक्यत
सीकेत
सीक्येत
सीकिषीष्ट
सीकिषीष्ट
असीकिष्ट
असीकि
असीकिष्यत
असीकिष्यत
प्रथम  द्विवचनम्
सीकेते
सीक्येते
सिसीकाते
सिसीकाते
सीकितारौ
सीकितारौ
सीकिष्येते
सीकिष्येते
सीकेताम्
सीक्येताम्
असीकेताम्
असीक्येताम्
सीकेयाताम्
सीक्येयाताम्
सीकिषीयास्ताम्
सीकिषीयास्ताम्
असीकिषाताम्
असीकिषाताम्
असीकिष्येताम्
असीकिष्येताम्
प्रथम  बहुवचनम्
सीकन्ते
सीक्यन्ते
सिसीकिरे
सिसीकिरे
सीकितारः
सीकितारः
सीकिष्यन्ते
सीकिष्यन्ते
सीकन्ताम्
सीक्यन्ताम्
असीकन्त
असीक्यन्त
सीकेरन्
सीक्येरन्
सीकिषीरन्
सीकिषीरन्
असीकिषत
असीकिषत
असीकिष्यन्त
असीकिष्यन्त
मध्यम  एकवचनम्
सीकसे
सीक्यसे
सिसीकिषे
सिसीकिषे
सीकितासे
सीकितासे
सीकिष्यसे
सीकिष्यसे
सीकस्व
सीक्यस्व
असीकथाः
असीक्यथाः
सीकेथाः
सीक्येथाः
सीकिषीष्ठाः
सीकिषीष्ठाः
असीकिष्ठाः
असीकिष्ठाः
असीकिष्यथाः
असीकिष्यथाः
मध्यम  द्विवचनम्
सीकेथे
सीक्येथे
सिसीकाथे
सिसीकाथे
सीकितासाथे
सीकितासाथे
सीकिष्येथे
सीकिष्येथे
सीकेथाम्
सीक्येथाम्
असीकेथाम्
असीक्येथाम्
सीकेयाथाम्
सीक्येयाथाम्
सीकिषीयास्थाम्
सीकिषीयास्थाम्
असीकिषाथाम्
असीकिषाथाम्
असीकिष्येथाम्
असीकिष्येथाम्
मध्यम  बहुवचनम्
सीकध्वे
सीक्यध्वे
सिसीकिध्वे
सिसीकिध्वे
सीकिताध्वे
सीकिताध्वे
सीकिष्यध्वे
सीकिष्यध्वे
सीकध्वम्
सीक्यध्वम्
असीकध्वम्
असीक्यध्वम्
सीकेध्वम्
सीक्येध्वम्
सीकिषीध्वम्
सीकिषीध्वम्
असीकिढ्वम्
असीकिढ्वम्
असीकिष्यध्वम्
असीकिष्यध्वम्
उत्तम  एकवचनम्
सीके
सीक्ये
सिसीके
सिसीके
सीकिताहे
सीकिताहे
सीकिष्ये
सीकिष्ये
सीकै
सीक्यै
असीके
असीक्ये
सीकेय
सीक्येय
सीकिषीय
सीकिषीय
असीकिषि
असीकिषि
असीकिष्ये
असीकिष्ये
उत्तम  द्विवचनम्
सीकावहे
सीक्यावहे
सिसीकिवहे
सिसीकिवहे
सीकितास्वहे
सीकितास्वहे
सीकिष्यावहे
सीकिष्यावहे
सीकावहै
सीक्यावहै
असीकावहि
असीक्यावहि
सीकेवहि
सीक्येवहि
सीकिषीवहि
सीकिषीवहि
असीकिष्वहि
असीकिष्वहि
असीकिष्यावहि
असीकिष्यावहि
उत्तम  बहुवचनम्
सीकामहे
सीक्यामहे
सिसीकिमहे
सिसीकिमहे
सीकितास्महे
सीकितास्महे
सीकिष्यामहे
सीकिष्यामहे
सीकामहै
सीक्यामहै
असीकामहि
असीक्यामहि
सीकेमहि
सीक्येमहि
सीकिषीमहि
सीकिषीमहि
असीकिष्महि
असीकिष्महि
असीकिष्यामहि
असीकिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
असीकिष्येताम्
असीकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
असीकिष्येथाम्
असीकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
असीकिष्यध्वम्
असीकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्