स्वस्क् - ष्वस्कँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
स्वस्कते
स्वस्क्यते
सस्वस्के
सस्वस्के
स्वस्किता
स्वस्किता
स्वस्किष्यते
स्वस्किष्यते
स्वस्कताम्
स्वस्क्यताम्
अस्वस्कत
अस्वस्क्यत
स्वस्केत
स्वस्क्येत
स्वस्किषीष्ट
स्वस्किषीष्ट
अस्वस्किष्ट
अस्वस्कि
अस्वस्किष्यत
अस्वस्किष्यत
प्रथम  द्विवचनम्
स्वस्केते
स्वस्क्येते
सस्वस्काते
सस्वस्काते
स्वस्कितारौ
स्वस्कितारौ
स्वस्किष्येते
स्वस्किष्येते
स्वस्केताम्
स्वस्क्येताम्
अस्वस्केताम्
अस्वस्क्येताम्
स्वस्केयाताम्
स्वस्क्येयाताम्
स्वस्किषीयास्ताम्
स्वस्किषीयास्ताम्
अस्वस्किषाताम्
अस्वस्किषाताम्
अस्वस्किष्येताम्
अस्वस्किष्येताम्
प्रथम  बहुवचनम्
स्वस्कन्ते
स्वस्क्यन्ते
सस्वस्किरे
सस्वस्किरे
स्वस्कितारः
स्वस्कितारः
स्वस्किष्यन्ते
स्वस्किष्यन्ते
स्वस्कन्ताम्
स्वस्क्यन्ताम्
अस्वस्कन्त
अस्वस्क्यन्त
स्वस्केरन्
स्वस्क्येरन्
स्वस्किषीरन्
स्वस्किषीरन्
अस्वस्किषत
अस्वस्किषत
अस्वस्किष्यन्त
अस्वस्किष्यन्त
मध्यम  एकवचनम्
स्वस्कसे
स्वस्क्यसे
सस्वस्किषे
सस्वस्किषे
स्वस्कितासे
स्वस्कितासे
स्वस्किष्यसे
स्वस्किष्यसे
स्वस्कस्व
स्वस्क्यस्व
अस्वस्कथाः
अस्वस्क्यथाः
स्वस्केथाः
स्वस्क्येथाः
स्वस्किषीष्ठाः
स्वस्किषीष्ठाः
अस्वस्किष्ठाः
अस्वस्किष्ठाः
अस्वस्किष्यथाः
अस्वस्किष्यथाः
मध्यम  द्विवचनम्
स्वस्केथे
स्वस्क्येथे
सस्वस्काथे
सस्वस्काथे
स्वस्कितासाथे
स्वस्कितासाथे
स्वस्किष्येथे
स्वस्किष्येथे
स्वस्केथाम्
स्वस्क्येथाम्
अस्वस्केथाम्
अस्वस्क्येथाम्
स्वस्केयाथाम्
स्वस्क्येयाथाम्
स्वस्किषीयास्थाम्
स्वस्किषीयास्थाम्
अस्वस्किषाथाम्
अस्वस्किषाथाम्
अस्वस्किष्येथाम्
अस्वस्किष्येथाम्
मध्यम  बहुवचनम्
स्वस्कध्वे
स्वस्क्यध्वे
सस्वस्किध्वे
सस्वस्किध्वे
स्वस्किताध्वे
स्वस्किताध्वे
स्वस्किष्यध्वे
स्वस्किष्यध्वे
स्वस्कध्वम्
स्वस्क्यध्वम्
अस्वस्कध्वम्
अस्वस्क्यध्वम्
स्वस्केध्वम्
स्वस्क्येध्वम्
स्वस्किषीध्वम्
स्वस्किषीध्वम्
अस्वस्किढ्वम्
अस्वस्किढ्वम्
अस्वस्किष्यध्वम्
अस्वस्किष्यध्वम्
उत्तम  एकवचनम्
स्वस्के
स्वस्क्ये
सस्वस्के
सस्वस्के
स्वस्किताहे
स्वस्किताहे
स्वस्किष्ये
स्वस्किष्ये
स्वस्कै
स्वस्क्यै
अस्वस्के
अस्वस्क्ये
स्वस्केय
स्वस्क्येय
स्वस्किषीय
स्वस्किषीय
अस्वस्किषि
अस्वस्किषि
अस्वस्किष्ये
अस्वस्किष्ये
उत्तम  द्विवचनम्
स्वस्कावहे
स्वस्क्यावहे
सस्वस्किवहे
सस्वस्किवहे
स्वस्कितास्वहे
स्वस्कितास्वहे
स्वस्किष्यावहे
स्वस्किष्यावहे
स्वस्कावहै
स्वस्क्यावहै
अस्वस्कावहि
अस्वस्क्यावहि
स्वस्केवहि
स्वस्क्येवहि
स्वस्किषीवहि
स्वस्किषीवहि
अस्वस्किष्वहि
अस्वस्किष्वहि
अस्वस्किष्यावहि
अस्वस्किष्यावहि
उत्तम  बहुवचनम्
स्वस्कामहे
स्वस्क्यामहे
सस्वस्किमहे
सस्वस्किमहे
स्वस्कितास्महे
स्वस्कितास्महे
स्वस्किष्यामहे
स्वस्किष्यामहे
स्वस्कामहै
स्वस्क्यामहै
अस्वस्कामहि
अस्वस्क्यामहि
स्वस्केमहि
स्वस्क्येमहि
स्वस्किषीमहि
स्वस्किषीमहि
अस्वस्किष्महि
अस्वस्किष्महि
अस्वस्किष्यामहि
अस्वस्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अस्वस्किष्येताम्
अस्वस्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अस्वस्किष्येथाम्
अस्वस्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अस्वस्किष्यध्वम्
अस्वस्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अस्वस्किष्यावहि
अस्वस्किष्यावहि
उत्तम पुरुषः  बहुवचनम्
अस्वस्किष्यामहि
अस्वस्किष्यामहि