श्लाघ् - श्लाघृँ - कत्थने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
श्लाघते
श्लाघ्यते
शश्लाघे
शश्लाघे
श्लाघिता
श्लाघिता
श्लाघिष्यते
श्लाघिष्यते
श्लाघताम्
श्लाघ्यताम्
अश्लाघत
अश्लाघ्यत
श्लाघेत
श्लाघ्येत
श्लाघिषीष्ट
श्लाघिषीष्ट
अश्लाघिष्ट
अश्लाघि
अश्लाघिष्यत
अश्लाघिष्यत
प्रथम  द्विवचनम्
श्लाघेते
श्लाघ्येते
शश्लाघाते
शश्लाघाते
श्लाघितारौ
श्लाघितारौ
श्लाघिष्येते
श्लाघिष्येते
श्लाघेताम्
श्लाघ्येताम्
अश्लाघेताम्
अश्लाघ्येताम्
श्लाघेयाताम्
श्लाघ्येयाताम्
श्लाघिषीयास्ताम्
श्लाघिषीयास्ताम्
अश्लाघिषाताम्
अश्लाघिषाताम्
अश्लाघिष्येताम्
अश्लाघिष्येताम्
प्रथम  बहुवचनम्
श्लाघन्ते
श्लाघ्यन्ते
शश्लाघिरे
शश्लाघिरे
श्लाघितारः
श्लाघितारः
श्लाघिष्यन्ते
श्लाघिष्यन्ते
श्लाघन्ताम्
श्लाघ्यन्ताम्
अश्लाघन्त
अश्लाघ्यन्त
श्लाघेरन्
श्लाघ्येरन्
श्लाघिषीरन्
श्लाघिषीरन्
अश्लाघिषत
अश्लाघिषत
अश्लाघिष्यन्त
अश्लाघिष्यन्त
मध्यम  एकवचनम्
श्लाघसे
श्लाघ्यसे
शश्लाघिषे
शश्लाघिषे
श्लाघितासे
श्लाघितासे
श्लाघिष्यसे
श्लाघिष्यसे
श्लाघस्व
श्लाघ्यस्व
अश्लाघथाः
अश्लाघ्यथाः
श्लाघेथाः
श्लाघ्येथाः
श्लाघिषीष्ठाः
श्लाघिषीष्ठाः
अश्लाघिष्ठाः
अश्लाघिष्ठाः
अश्लाघिष्यथाः
अश्लाघिष्यथाः
मध्यम  द्विवचनम्
श्लाघेथे
श्लाघ्येथे
शश्लाघाथे
शश्लाघाथे
श्लाघितासाथे
श्लाघितासाथे
श्लाघिष्येथे
श्लाघिष्येथे
श्लाघेथाम्
श्लाघ्येथाम्
अश्लाघेथाम्
अश्लाघ्येथाम्
श्लाघेयाथाम्
श्लाघ्येयाथाम्
श्लाघिषीयास्थाम्
श्लाघिषीयास्थाम्
अश्लाघिषाथाम्
अश्लाघिषाथाम्
अश्लाघिष्येथाम्
अश्लाघिष्येथाम्
मध्यम  बहुवचनम्
श्लाघध्वे
श्लाघ्यध्वे
शश्लाघिध्वे
शश्लाघिध्वे
श्लाघिताध्वे
श्लाघिताध्वे
श्लाघिष्यध्वे
श्लाघिष्यध्वे
श्लाघध्वम्
श्लाघ्यध्वम्
अश्लाघध्वम्
अश्लाघ्यध्वम्
श्लाघेध्वम्
श्लाघ्येध्वम्
श्लाघिषीध्वम्
श्लाघिषीध्वम्
अश्लाघिढ्वम्
अश्लाघिढ्वम्
अश्लाघिष्यध्वम्
अश्लाघिष्यध्वम्
उत्तम  एकवचनम्
श्लाघे
श्लाघ्ये
शश्लाघे
शश्लाघे
श्लाघिताहे
श्लाघिताहे
श्लाघिष्ये
श्लाघिष्ये
श्लाघै
श्लाघ्यै
अश्लाघे
अश्लाघ्ये
श्लाघेय
श्लाघ्येय
श्लाघिषीय
श्लाघिषीय
अश्लाघिषि
अश्लाघिषि
अश्लाघिष्ये
अश्लाघिष्ये
उत्तम  द्विवचनम्
श्लाघावहे
श्लाघ्यावहे
शश्लाघिवहे
शश्लाघिवहे
श्लाघितास्वहे
श्लाघितास्वहे
श्लाघिष्यावहे
श्लाघिष्यावहे
श्लाघावहै
श्लाघ्यावहै
अश्लाघावहि
अश्लाघ्यावहि
श्लाघेवहि
श्लाघ्येवहि
श्लाघिषीवहि
श्लाघिषीवहि
अश्लाघिष्वहि
अश्लाघिष्वहि
अश्लाघिष्यावहि
अश्लाघिष्यावहि
उत्तम  बहुवचनम्
श्लाघामहे
श्लाघ्यामहे
शश्लाघिमहे
शश्लाघिमहे
श्लाघितास्महे
श्लाघितास्महे
श्लाघिष्यामहे
श्लाघिष्यामहे
श्लाघामहै
श्लाघ्यामहै
अश्लाघामहि
अश्लाघ्यामहि
श्लाघेमहि
श्लाघ्येमहि
श्लाघिषीमहि
श्लाघिषीमहि
अश्लाघिष्महि
अश्लाघिष्महि
अश्लाघिष्यामहि
अश्लाघिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अश्लाघिष्येताम्
अश्लाघिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अश्लाघिष्येथाम्
अश्लाघिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अश्लाघिष्यध्वम्
अश्लाघिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्