श्लङ्ग् - श्लगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
श्लङ्गति
श्लङ्ग्यते
शश्लङ्ग
शश्लङ्गे
श्लङ्गिता
श्लङ्गिता
श्लङ्गिष्यति
श्लङ्गिष्यते
श्लङ्गतात् / श्लङ्गताद् / श्लङ्गतु
श्लङ्ग्यताम्
अश्लङ्गत् / अश्लङ्गद्
अश्लङ्ग्यत
श्लङ्गेत् / श्लङ्गेद्
श्लङ्ग्येत
श्लङ्ग्यात् / श्लङ्ग्याद्
श्लङ्गिषीष्ट
अश्लङ्गीत् / अश्लङ्गीद्
अश्लङ्गि
अश्लङ्गिष्यत् / अश्लङ्गिष्यद्
अश्लङ्गिष्यत
प्रथम  द्विवचनम्
श्लङ्गतः
श्लङ्ग्येते
शश्लङ्गतुः
शश्लङ्गाते
श्लङ्गितारौ
श्लङ्गितारौ
श्लङ्गिष्यतः
श्लङ्गिष्येते
श्लङ्गताम्
श्लङ्ग्येताम्
अश्लङ्गताम्
अश्लङ्ग्येताम्
श्लङ्गेताम्
श्लङ्ग्येयाताम्
श्लङ्ग्यास्ताम्
श्लङ्गिषीयास्ताम्
अश्लङ्गिष्टाम्
अश्लङ्गिषाताम्
अश्लङ्गिष्यताम्
अश्लङ्गिष्येताम्
प्रथम  बहुवचनम्
श्लङ्गन्ति
श्लङ्ग्यन्ते
शश्लङ्गुः
शश्लङ्गिरे
श्लङ्गितारः
श्लङ्गितारः
श्लङ्गिष्यन्ति
श्लङ्गिष्यन्ते
श्लङ्गन्तु
श्लङ्ग्यन्ताम्
अश्लङ्गन्
अश्लङ्ग्यन्त
श्लङ्गेयुः
श्लङ्ग्येरन्
श्लङ्ग्यासुः
श्लङ्गिषीरन्
अश्लङ्गिषुः
अश्लङ्गिषत
अश्लङ्गिष्यन्
अश्लङ्गिष्यन्त
मध्यम  एकवचनम्
श्लङ्गसि
श्लङ्ग्यसे
शश्लङ्गिथ
शश्लङ्गिषे
श्लङ्गितासि
श्लङ्गितासे
श्लङ्गिष्यसि
श्लङ्गिष्यसे
श्लङ्गतात् / श्लङ्गताद् / श्लङ्ग
श्लङ्ग्यस्व
अश्लङ्गः
अश्लङ्ग्यथाः
श्लङ्गेः
श्लङ्ग्येथाः
श्लङ्ग्याः
श्लङ्गिषीष्ठाः
अश्लङ्गीः
अश्लङ्गिष्ठाः
अश्लङ्गिष्यः
अश्लङ्गिष्यथाः
मध्यम  द्विवचनम्
श्लङ्गथः
श्लङ्ग्येथे
शश्लङ्गथुः
शश्लङ्गाथे
श्लङ्गितास्थः
श्लङ्गितासाथे
श्लङ्गिष्यथः
श्लङ्गिष्येथे
श्लङ्गतम्
श्लङ्ग्येथाम्
अश्लङ्गतम्
अश्लङ्ग्येथाम्
श्लङ्गेतम्
श्लङ्ग्येयाथाम्
श्लङ्ग्यास्तम्
श्लङ्गिषीयास्थाम्
अश्लङ्गिष्टम्
अश्लङ्गिषाथाम्
अश्लङ्गिष्यतम्
अश्लङ्गिष्येथाम्
मध्यम  बहुवचनम्
श्लङ्गथ
श्लङ्ग्यध्वे
शश्लङ्ग
शश्लङ्गिध्वे
श्लङ्गितास्थ
श्लङ्गिताध्वे
श्लङ्गिष्यथ
श्लङ्गिष्यध्वे
श्लङ्गत
श्लङ्ग्यध्वम्
अश्लङ्गत
अश्लङ्ग्यध्वम्
श्लङ्गेत
श्लङ्ग्येध्वम्
श्लङ्ग्यास्त
श्लङ्गिषीध्वम्
अश्लङ्गिष्ट
अश्लङ्गिढ्वम्
अश्लङ्गिष्यत
अश्लङ्गिष्यध्वम्
उत्तम  एकवचनम्
श्लङ्गामि
श्लङ्ग्ये
शश्लङ्ग
शश्लङ्गे
श्लङ्गितास्मि
श्लङ्गिताहे
श्लङ्गिष्यामि
श्लङ्गिष्ये
श्लङ्गानि
श्लङ्ग्यै
अश्लङ्गम्
अश्लङ्ग्ये
श्लङ्गेयम्
श्लङ्ग्येय
श्लङ्ग्यासम्
श्लङ्गिषीय
अश्लङ्गिषम्
अश्लङ्गिषि
अश्लङ्गिष्यम्
अश्लङ्गिष्ये
उत्तम  द्विवचनम्
श्लङ्गावः
श्लङ्ग्यावहे
शश्लङ्गिव
शश्लङ्गिवहे
श्लङ्गितास्वः
श्लङ्गितास्वहे
श्लङ्गिष्यावः
श्लङ्गिष्यावहे
श्लङ्गाव
श्लङ्ग्यावहै
अश्लङ्गाव
अश्लङ्ग्यावहि
श्लङ्गेव
श्लङ्ग्येवहि
श्लङ्ग्यास्व
श्लङ्गिषीवहि
अश्लङ्गिष्व
अश्लङ्गिष्वहि
अश्लङ्गिष्याव
अश्लङ्गिष्यावहि
उत्तम  बहुवचनम्
श्लङ्गामः
श्लङ्ग्यामहे
शश्लङ्गिम
शश्लङ्गिमहे
श्लङ्गितास्मः
श्लङ्गितास्महे
श्लङ्गिष्यामः
श्लङ्गिष्यामहे
श्लङ्गाम
श्लङ्ग्यामहै
अश्लङ्गाम
अश्लङ्ग्यामहि
श्लङ्गेम
श्लङ्ग्येमहि
श्लङ्ग्यास्म
श्लङ्गिषीमहि
अश्लङ्गिष्म
अश्लङ्गिष्महि
अश्लङ्गिष्याम
अश्लङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
श्लङ्गतात् / श्लङ्गताद् / श्लङ्गतु
अश्लङ्गत् / अश्लङ्गद्
श्लङ्गेत् / श्लङ्गेद्
श्लङ्ग्यात् / श्लङ्ग्याद्
अश्लङ्गीत् / अश्लङ्गीद्
अश्लङ्गिष्यत् / अश्लङ्गिष्यद्
प्रथमा  द्विवचनम्
अश्लङ्गिष्यताम्
अश्लङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
श्लङ्गतात् / श्लङ्गताद् / श्लङ्ग
मध्यम पुरुषः  द्विवचनम्
अश्लङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अश्लङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अश्लङ्गिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अश्लङ्गिष्यामहि