श्रङ्ग् - श्रगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
श्रङ्गति
श्रङ्ग्यते
शश्रङ्ग
शश्रङ्गे
श्रङ्गिता
श्रङ्गिता
श्रङ्गिष्यति
श्रङ्गिष्यते
श्रङ्गतात् / श्रङ्गताद् / श्रङ्गतु
श्रङ्ग्यताम्
अश्रङ्गत् / अश्रङ्गद्
अश्रङ्ग्यत
श्रङ्गेत् / श्रङ्गेद्
श्रङ्ग्येत
श्रङ्ग्यात् / श्रङ्ग्याद्
श्रङ्गिषीष्ट
अश्रङ्गीत् / अश्रङ्गीद्
अश्रङ्गि
अश्रङ्गिष्यत् / अश्रङ्गिष्यद्
अश्रङ्गिष्यत
प्रथम  द्विवचनम्
श्रङ्गतः
श्रङ्ग्येते
शश्रङ्गतुः
शश्रङ्गाते
श्रङ्गितारौ
श्रङ्गितारौ
श्रङ्गिष्यतः
श्रङ्गिष्येते
श्रङ्गताम्
श्रङ्ग्येताम्
अश्रङ्गताम्
अश्रङ्ग्येताम्
श्रङ्गेताम्
श्रङ्ग्येयाताम्
श्रङ्ग्यास्ताम्
श्रङ्गिषीयास्ताम्
अश्रङ्गिष्टाम्
अश्रङ्गिषाताम्
अश्रङ्गिष्यताम्
अश्रङ्गिष्येताम्
प्रथम  बहुवचनम्
श्रङ्गन्ति
श्रङ्ग्यन्ते
शश्रङ्गुः
शश्रङ्गिरे
श्रङ्गितारः
श्रङ्गितारः
श्रङ्गिष्यन्ति
श्रङ्गिष्यन्ते
श्रङ्गन्तु
श्रङ्ग्यन्ताम्
अश्रङ्गन्
अश्रङ्ग्यन्त
श्रङ्गेयुः
श्रङ्ग्येरन्
श्रङ्ग्यासुः
श्रङ्गिषीरन्
अश्रङ्गिषुः
अश्रङ्गिषत
अश्रङ्गिष्यन्
अश्रङ्गिष्यन्त
मध्यम  एकवचनम्
श्रङ्गसि
श्रङ्ग्यसे
शश्रङ्गिथ
शश्रङ्गिषे
श्रङ्गितासि
श्रङ्गितासे
श्रङ्गिष्यसि
श्रङ्गिष्यसे
श्रङ्गतात् / श्रङ्गताद् / श्रङ्ग
श्रङ्ग्यस्व
अश्रङ्गः
अश्रङ्ग्यथाः
श्रङ्गेः
श्रङ्ग्येथाः
श्रङ्ग्याः
श्रङ्गिषीष्ठाः
अश्रङ्गीः
अश्रङ्गिष्ठाः
अश्रङ्गिष्यः
अश्रङ्गिष्यथाः
मध्यम  द्विवचनम्
श्रङ्गथः
श्रङ्ग्येथे
शश्रङ्गथुः
शश्रङ्गाथे
श्रङ्गितास्थः
श्रङ्गितासाथे
श्रङ्गिष्यथः
श्रङ्गिष्येथे
श्रङ्गतम्
श्रङ्ग्येथाम्
अश्रङ्गतम्
अश्रङ्ग्येथाम्
श्रङ्गेतम्
श्रङ्ग्येयाथाम्
श्रङ्ग्यास्तम्
श्रङ्गिषीयास्थाम्
अश्रङ्गिष्टम्
अश्रङ्गिषाथाम्
अश्रङ्गिष्यतम्
अश्रङ्गिष्येथाम्
मध्यम  बहुवचनम्
श्रङ्गथ
श्रङ्ग्यध्वे
शश्रङ्ग
शश्रङ्गिध्वे
श्रङ्गितास्थ
श्रङ्गिताध्वे
श्रङ्गिष्यथ
श्रङ्गिष्यध्वे
श्रङ्गत
श्रङ्ग्यध्वम्
अश्रङ्गत
अश्रङ्ग्यध्वम्
श्रङ्गेत
श्रङ्ग्येध्वम्
श्रङ्ग्यास्त
श्रङ्गिषीध्वम्
अश्रङ्गिष्ट
अश्रङ्गिढ्वम्
अश्रङ्गिष्यत
अश्रङ्गिष्यध्वम्
उत्तम  एकवचनम्
श्रङ्गामि
श्रङ्ग्ये
शश्रङ्ग
शश्रङ्गे
श्रङ्गितास्मि
श्रङ्गिताहे
श्रङ्गिष्यामि
श्रङ्गिष्ये
श्रङ्गाणि
श्रङ्ग्यै
अश्रङ्गम्
अश्रङ्ग्ये
श्रङ्गेयम्
श्रङ्ग्येय
श्रङ्ग्यासम्
श्रङ्गिषीय
अश्रङ्गिषम्
अश्रङ्गिषि
अश्रङ्गिष्यम्
अश्रङ्गिष्ये
उत्तम  द्विवचनम्
श्रङ्गावः
श्रङ्ग्यावहे
शश्रङ्गिव
शश्रङ्गिवहे
श्रङ्गितास्वः
श्रङ्गितास्वहे
श्रङ्गिष्यावः
श्रङ्गिष्यावहे
श्रङ्गाव
श्रङ्ग्यावहै
अश्रङ्गाव
अश्रङ्ग्यावहि
श्रङ्गेव
श्रङ्ग्येवहि
श्रङ्ग्यास्व
श्रङ्गिषीवहि
अश्रङ्गिष्व
अश्रङ्गिष्वहि
अश्रङ्गिष्याव
अश्रङ्गिष्यावहि
उत्तम  बहुवचनम्
श्रङ्गामः
श्रङ्ग्यामहे
शश्रङ्गिम
शश्रङ्गिमहे
श्रङ्गितास्मः
श्रङ्गितास्महे
श्रङ्गिष्यामः
श्रङ्गिष्यामहे
श्रङ्गाम
श्रङ्ग्यामहै
अश्रङ्गाम
अश्रङ्ग्यामहि
श्रङ्गेम
श्रङ्ग्येमहि
श्रङ्ग्यास्म
श्रङ्गिषीमहि
अश्रङ्गिष्म
अश्रङ्गिष्महि
अश्रङ्गिष्याम
अश्रङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
श्रङ्गतात् / श्रङ्गताद् / श्रङ्गतु
अश्रङ्गत् / अश्रङ्गद्
श्रङ्गेत् / श्रङ्गेद्
श्रङ्ग्यात् / श्रङ्ग्याद्
अश्रङ्गीत् / अश्रङ्गीद्
अश्रङ्गिष्यत् / अश्रङ्गिष्यद्
प्रथमा  द्विवचनम्
अश्रङ्गिष्यताम्
अश्रङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
श्रङ्गतात् / श्रङ्गताद् / श्रङ्ग
मध्यम पुरुषः  द्विवचनम्
अश्रङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अश्रङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अश्रङ्गिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अश्रङ्गिष्यामहि