शुन्ध् - शुन्धँ - शुद्धौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शुन्धति
शुध्यते
शुशुन्ध
शुशुन्धे
शुन्धिता
शुन्धिता
शुन्धिष्यति
शुन्धिष्यते
शुन्धतात् / शुन्धताद् / शुन्धतु
शुध्यताम्
अशुन्धत् / अशुन्धद्
अशुध्यत
शुन्धेत् / शुन्धेद्
शुध्येत
शुध्यात् / शुध्याद्
शुन्धिषीष्ट
अशुन्धीत् / अशुन्धीद्
अशुन्धि
अशुन्धिष्यत् / अशुन्धिष्यद्
अशुन्धिष्यत
प्रथम  द्विवचनम्
शुन्धतः
शुध्येते
शुशुन्धतुः
शुशुन्धाते
शुन्धितारौ
शुन्धितारौ
शुन्धिष्यतः
शुन्धिष्येते
शुन्धताम्
शुध्येताम्
अशुन्धताम्
अशुध्येताम्
शुन्धेताम्
शुध्येयाताम्
शुध्यास्ताम्
शुन्धिषीयास्ताम्
अशुन्धिष्टाम्
अशुन्धिषाताम्
अशुन्धिष्यताम्
अशुन्धिष्येताम्
प्रथम  बहुवचनम्
शुन्धन्ति
शुध्यन्ते
शुशुन्धुः
शुशुन्धिरे
शुन्धितारः
शुन्धितारः
शुन्धिष्यन्ति
शुन्धिष्यन्ते
शुन्धन्तु
शुध्यन्ताम्
अशुन्धन्
अशुध्यन्त
शुन्धेयुः
शुध्येरन्
शुध्यासुः
शुन्धिषीरन्
अशुन्धिषुः
अशुन्धिषत
अशुन्धिष्यन्
अशुन्धिष्यन्त
मध्यम  एकवचनम्
शुन्धसि
शुध्यसे
शुशुन्धिथ
शुशुन्धिषे
शुन्धितासि
शुन्धितासे
शुन्धिष्यसि
शुन्धिष्यसे
शुन्धतात् / शुन्धताद् / शुन्ध
शुध्यस्व
अशुन्धः
अशुध्यथाः
शुन्धेः
शुध्येथाः
शुध्याः
शुन्धिषीष्ठाः
अशुन्धीः
अशुन्धिष्ठाः
अशुन्धिष्यः
अशुन्धिष्यथाः
मध्यम  द्विवचनम्
शुन्धथः
शुध्येथे
शुशुन्धथुः
शुशुन्धाथे
शुन्धितास्थः
शुन्धितासाथे
शुन्धिष्यथः
शुन्धिष्येथे
शुन्धतम्
शुध्येथाम्
अशुन्धतम्
अशुध्येथाम्
शुन्धेतम्
शुध्येयाथाम्
शुध्यास्तम्
शुन्धिषीयास्थाम्
अशुन्धिष्टम्
अशुन्धिषाथाम्
अशुन्धिष्यतम्
अशुन्धिष्येथाम्
मध्यम  बहुवचनम्
शुन्धथ
शुध्यध्वे
शुशुन्ध
शुशुन्धिध्वे
शुन्धितास्थ
शुन्धिताध्वे
शुन्धिष्यथ
शुन्धिष्यध्वे
शुन्धत
शुध्यध्वम्
अशुन्धत
अशुध्यध्वम्
शुन्धेत
शुध्येध्वम्
शुध्यास्त
शुन्धिषीध्वम्
अशुन्धिष्ट
अशुन्धिढ्वम्
अशुन्धिष्यत
अशुन्धिष्यध्वम्
उत्तम  एकवचनम्
शुन्धामि
शुध्ये
शुशुन्ध
शुशुन्धे
शुन्धितास्मि
शुन्धिताहे
शुन्धिष्यामि
शुन्धिष्ये
शुन्धानि
शुध्यै
अशुन्धम्
अशुध्ये
शुन्धेयम्
शुध्येय
शुध्यासम्
शुन्धिषीय
अशुन्धिषम्
अशुन्धिषि
अशुन्धिष्यम्
अशुन्धिष्ये
उत्तम  द्विवचनम्
शुन्धावः
शुध्यावहे
शुशुन्धिव
शुशुन्धिवहे
शुन्धितास्वः
शुन्धितास्वहे
शुन्धिष्यावः
शुन्धिष्यावहे
शुन्धाव
शुध्यावहै
अशुन्धाव
अशुध्यावहि
शुन्धेव
शुध्येवहि
शुध्यास्व
शुन्धिषीवहि
अशुन्धिष्व
अशुन्धिष्वहि
अशुन्धिष्याव
अशुन्धिष्यावहि
उत्तम  बहुवचनम्
शुन्धामः
शुध्यामहे
शुशुन्धिम
शुशुन्धिमहे
शुन्धितास्मः
शुन्धितास्महे
शुन्धिष्यामः
शुन्धिष्यामहे
शुन्धाम
शुध्यामहै
अशुन्धाम
अशुध्यामहि
शुन्धेम
शुध्येमहि
शुध्यास्म
शुन्धिषीमहि
अशुन्धिष्म
अशुन्धिष्महि
अशुन्धिष्याम
अशुन्धिष्यामहि
प्रथम पुरुषः  एकवचनम्
शुन्धतात् / शुन्धताद् / शुन्धतु
अशुन्धत् / अशुन्धद्
शुन्धेत् / शुन्धेद्
अशुन्धीत् / अशुन्धीद्
अशुन्धिष्यत् / अशुन्धिष्यद्
प्रथमा  द्विवचनम्
अशुन्धिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
शुन्धतात् / शुन्धताद् / शुन्ध
मध्यम पुरुषः  द्विवचनम्
अशुन्धिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अशुन्धिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्