शुक् - शुकँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शोकति
शुक्यते
शुशोक
शुशुके
शोकिता
शोकिता
शोकिष्यति
शोकिष्यते
शोकतात् / शोकताद् / शोकतु
शुक्यताम्
अशोकत् / अशोकद्
अशुक्यत
शोकेत् / शोकेद्
शुक्येत
शुक्यात् / शुक्याद्
शोकिषीष्ट
अशोकीत् / अशोकीद्
अशोकि
अशोकिष्यत् / अशोकिष्यद्
अशोकिष्यत
प्रथम  द्विवचनम्
शोकतः
शुक्येते
शुशुकतुः
शुशुकाते
शोकितारौ
शोकितारौ
शोकिष्यतः
शोकिष्येते
शोकताम्
शुक्येताम्
अशोकताम्
अशुक्येताम्
शोकेताम्
शुक्येयाताम्
शुक्यास्ताम्
शोकिषीयास्ताम्
अशोकिष्टाम्
अशोकिषाताम्
अशोकिष्यताम्
अशोकिष्येताम्
प्रथम  बहुवचनम्
शोकन्ति
शुक्यन्ते
शुशुकुः
शुशुकिरे
शोकितारः
शोकितारः
शोकिष्यन्ति
शोकिष्यन्ते
शोकन्तु
शुक्यन्ताम्
अशोकन्
अशुक्यन्त
शोकेयुः
शुक्येरन्
शुक्यासुः
शोकिषीरन्
अशोकिषुः
अशोकिषत
अशोकिष्यन्
अशोकिष्यन्त
मध्यम  एकवचनम्
शोकसि
शुक्यसे
शुशोकिथ
शुशुकिषे
शोकितासि
शोकितासे
शोकिष्यसि
शोकिष्यसे
शोकतात् / शोकताद् / शोक
शुक्यस्व
अशोकः
अशुक्यथाः
शोकेः
शुक्येथाः
शुक्याः
शोकिषीष्ठाः
अशोकीः
अशोकिष्ठाः
अशोकिष्यः
अशोकिष्यथाः
मध्यम  द्विवचनम्
शोकथः
शुक्येथे
शुशुकथुः
शुशुकाथे
शोकितास्थः
शोकितासाथे
शोकिष्यथः
शोकिष्येथे
शोकतम्
शुक्येथाम्
अशोकतम्
अशुक्येथाम्
शोकेतम्
शुक्येयाथाम्
शुक्यास्तम्
शोकिषीयास्थाम्
अशोकिष्टम्
अशोकिषाथाम्
अशोकिष्यतम्
अशोकिष्येथाम्
मध्यम  बहुवचनम्
शोकथ
शुक्यध्वे
शुशुक
शुशुकिध्वे
शोकितास्थ
शोकिताध्वे
शोकिष्यथ
शोकिष्यध्वे
शोकत
शुक्यध्वम्
अशोकत
अशुक्यध्वम्
शोकेत
शुक्येध्वम्
शुक्यास्त
शोकिषीध्वम्
अशोकिष्ट
अशोकिढ्वम्
अशोकिष्यत
अशोकिष्यध्वम्
उत्तम  एकवचनम्
शोकामि
शुक्ये
शुशोक
शुशुके
शोकितास्मि
शोकिताहे
शोकिष्यामि
शोकिष्ये
शोकानि
शुक्यै
अशोकम्
अशुक्ये
शोकेयम्
शुक्येय
शुक्यासम्
शोकिषीय
अशोकिषम्
अशोकिषि
अशोकिष्यम्
अशोकिष्ये
उत्तम  द्विवचनम्
शोकावः
शुक्यावहे
शुशुकिव
शुशुकिवहे
शोकितास्वः
शोकितास्वहे
शोकिष्यावः
शोकिष्यावहे
शोकाव
शुक्यावहै
अशोकाव
अशुक्यावहि
शोकेव
शुक्येवहि
शुक्यास्व
शोकिषीवहि
अशोकिष्व
अशोकिष्वहि
अशोकिष्याव
अशोकिष्यावहि
उत्तम  बहुवचनम्
शोकामः
शुक्यामहे
शुशुकिम
शुशुकिमहे
शोकितास्मः
शोकितास्महे
शोकिष्यामः
शोकिष्यामहे
शोकाम
शुक्यामहै
अशोकाम
अशुक्यामहि
शोकेम
शुक्येमहि
शुक्यास्म
शोकिषीमहि
अशोकिष्म
अशोकिष्महि
अशोकिष्याम
अशोकिष्यामहि
प्रथम पुरुषः  एकवचनम्
शोकतात् / शोकताद् / शोकतु
अशोकत् / अशोकद्
शुक्यात् / शुक्याद्
अशोकीत् / अशोकीद्
अशोकिष्यत् / अशोकिष्यद्
प्रथमा  द्विवचनम्
अशोकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
शोकतात् / शोकताद् / शोक
मध्यम पुरुषः  द्विवचनम्
अशोकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अशोकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्