शाख् - शाखृँ - व्याप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
शाखति
शाख्यते
शशाख
शशाखे
शाखिता
शाखिता
शाखिष्यति
शाखिष्यते
शाखतात् / शाखताद् / शाखतु
शाख्यताम्
अशाखत् / अशाखद्
अशाख्यत
शाखेत् / शाखेद्
शाख्येत
शाख्यात् / शाख्याद्
शाखिषीष्ट
अशाखीत् / अशाखीद्
अशाखि
अशाखिष्यत् / अशाखिष्यद्
अशाखिष्यत
प्रथम  द्विवचनम्
शाखतः
शाख्येते
शशाखतुः
शशाखाते
शाखितारौ
शाखितारौ
शाखिष्यतः
शाखिष्येते
शाखताम्
शाख्येताम्
अशाखताम्
अशाख्येताम्
शाखेताम्
शाख्येयाताम्
शाख्यास्ताम्
शाखिषीयास्ताम्
अशाखिष्टाम्
अशाखिषाताम्
अशाखिष्यताम्
अशाखिष्येताम्
प्रथम  बहुवचनम्
शाखन्ति
शाख्यन्ते
शशाखुः
शशाखिरे
शाखितारः
शाखितारः
शाखिष्यन्ति
शाखिष्यन्ते
शाखन्तु
शाख्यन्ताम्
अशाखन्
अशाख्यन्त
शाखेयुः
शाख्येरन्
शाख्यासुः
शाखिषीरन्
अशाखिषुः
अशाखिषत
अशाखिष्यन्
अशाखिष्यन्त
मध्यम  एकवचनम्
शाखसि
शाख्यसे
शशाखिथ
शशाखिषे
शाखितासि
शाखितासे
शाखिष्यसि
शाखिष्यसे
शाखतात् / शाखताद् / शाख
शाख्यस्व
अशाखः
अशाख्यथाः
शाखेः
शाख्येथाः
शाख्याः
शाखिषीष्ठाः
अशाखीः
अशाखिष्ठाः
अशाखिष्यः
अशाखिष्यथाः
मध्यम  द्विवचनम्
शाखथः
शाख्येथे
शशाखथुः
शशाखाथे
शाखितास्थः
शाखितासाथे
शाखिष्यथः
शाखिष्येथे
शाखतम्
शाख्येथाम्
अशाखतम्
अशाख्येथाम्
शाखेतम्
शाख्येयाथाम्
शाख्यास्तम्
शाखिषीयास्थाम्
अशाखिष्टम्
अशाखिषाथाम्
अशाखिष्यतम्
अशाखिष्येथाम्
मध्यम  बहुवचनम्
शाखथ
शाख्यध्वे
शशाख
शशाखिध्वे
शाखितास्थ
शाखिताध्वे
शाखिष्यथ
शाखिष्यध्वे
शाखत
शाख्यध्वम्
अशाखत
अशाख्यध्वम्
शाखेत
शाख्येध्वम्
शाख्यास्त
शाखिषीध्वम्
अशाखिष्ट
अशाखिढ्वम्
अशाखिष्यत
अशाखिष्यध्वम्
उत्तम  एकवचनम्
शाखामि
शाख्ये
शशाख
शशाखे
शाखितास्मि
शाखिताहे
शाखिष्यामि
शाखिष्ये
शाखानि
शाख्यै
अशाखम्
अशाख्ये
शाखेयम्
शाख्येय
शाख्यासम्
शाखिषीय
अशाखिषम्
अशाखिषि
अशाखिष्यम्
अशाखिष्ये
उत्तम  द्विवचनम्
शाखावः
शाख्यावहे
शशाखिव
शशाखिवहे
शाखितास्वः
शाखितास्वहे
शाखिष्यावः
शाखिष्यावहे
शाखाव
शाख्यावहै
अशाखाव
अशाख्यावहि
शाखेव
शाख्येवहि
शाख्यास्व
शाखिषीवहि
अशाखिष्व
अशाखिष्वहि
अशाखिष्याव
अशाखिष्यावहि
उत्तम  बहुवचनम्
शाखामः
शाख्यामहे
शशाखिम
शशाखिमहे
शाखितास्मः
शाखितास्महे
शाखिष्यामः
शाखिष्यामहे
शाखाम
शाख्यामहै
अशाखाम
अशाख्यामहि
शाखेम
शाख्येमहि
शाख्यास्म
शाखिषीमहि
अशाखिष्म
अशाखिष्महि
अशाखिष्याम
अशाखिष्यामहि
प्रथम पुरुषः  एकवचनम्
शाखतात् / शाखताद् / शाखतु
अशाखत् / अशाखद्
शाख्यात् / शाख्याद्
अशाखीत् / अशाखीद्
अशाखिष्यत् / अशाखिष्यद्
प्रथमा  द्विवचनम्
अशाखिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
शाखतात् / शाखताद् / शाख
मध्यम पुरुषः  द्विवचनम्
अशाखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अशाखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्