वन्द् - वदिँ - अभिवादनस्तुत्योः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
वन्दते
वन्द्यते
ववन्दे
ववन्दे
वन्दिता
वन्दिता
वन्दिष्यते
वन्दिष्यते
वन्दताम्
वन्द्यताम्
अवन्दत
अवन्द्यत
वन्देत
वन्द्येत
वन्दिषीष्ट
वन्दिषीष्ट
अवन्दिष्ट
अवन्दि
अवन्दिष्यत
अवन्दिष्यत
प्रथम  द्विवचनम्
वन्देते
वन्द्येते
ववन्दाते
ववन्दाते
वन्दितारौ
वन्दितारौ
वन्दिष्येते
वन्दिष्येते
वन्देताम्
वन्द्येताम्
अवन्देताम्
अवन्द्येताम्
वन्देयाताम्
वन्द्येयाताम्
वन्दिषीयास्ताम्
वन्दिषीयास्ताम्
अवन्दिषाताम्
अवन्दिषाताम्
अवन्दिष्येताम्
अवन्दिष्येताम्
प्रथम  बहुवचनम्
वन्दन्ते
वन्द्यन्ते
ववन्दिरे
ववन्दिरे
वन्दितारः
वन्दितारः
वन्दिष्यन्ते
वन्दिष्यन्ते
वन्दन्ताम्
वन्द्यन्ताम्
अवन्दन्त
अवन्द्यन्त
वन्देरन्
वन्द्येरन्
वन्दिषीरन्
वन्दिषीरन्
अवन्दिषत
अवन्दिषत
अवन्दिष्यन्त
अवन्दिष्यन्त
मध्यम  एकवचनम्
वन्दसे
वन्द्यसे
ववन्दिषे
ववन्दिषे
वन्दितासे
वन्दितासे
वन्दिष्यसे
वन्दिष्यसे
वन्दस्व
वन्द्यस्व
अवन्दथाः
अवन्द्यथाः
वन्देथाः
वन्द्येथाः
वन्दिषीष्ठाः
वन्दिषीष्ठाः
अवन्दिष्ठाः
अवन्दिष्ठाः
अवन्दिष्यथाः
अवन्दिष्यथाः
मध्यम  द्विवचनम्
वन्देथे
वन्द्येथे
ववन्दाथे
ववन्दाथे
वन्दितासाथे
वन्दितासाथे
वन्दिष्येथे
वन्दिष्येथे
वन्देथाम्
वन्द्येथाम्
अवन्देथाम्
अवन्द्येथाम्
वन्देयाथाम्
वन्द्येयाथाम्
वन्दिषीयास्थाम्
वन्दिषीयास्थाम्
अवन्दिषाथाम्
अवन्दिषाथाम्
अवन्दिष्येथाम्
अवन्दिष्येथाम्
मध्यम  बहुवचनम्
वन्दध्वे
वन्द्यध्वे
ववन्दिध्वे
ववन्दिध्वे
वन्दिताध्वे
वन्दिताध्वे
वन्दिष्यध्वे
वन्दिष्यध्वे
वन्दध्वम्
वन्द्यध्वम्
अवन्दध्वम्
अवन्द्यध्वम्
वन्देध्वम्
वन्द्येध्वम्
वन्दिषीध्वम्
वन्दिषीध्वम्
अवन्दिढ्वम्
अवन्दिढ्वम्
अवन्दिष्यध्वम्
अवन्दिष्यध्वम्
उत्तम  एकवचनम्
वन्दे
वन्द्ये
ववन्दे
ववन्दे
वन्दिताहे
वन्दिताहे
वन्दिष्ये
वन्दिष्ये
वन्दै
वन्द्यै
अवन्दे
अवन्द्ये
वन्देय
वन्द्येय
वन्दिषीय
वन्दिषीय
अवन्दिषि
अवन्दिषि
अवन्दिष्ये
अवन्दिष्ये
उत्तम  द्विवचनम्
वन्दावहे
वन्द्यावहे
ववन्दिवहे
ववन्दिवहे
वन्दितास्वहे
वन्दितास्वहे
वन्दिष्यावहे
वन्दिष्यावहे
वन्दावहै
वन्द्यावहै
अवन्दावहि
अवन्द्यावहि
वन्देवहि
वन्द्येवहि
वन्दिषीवहि
वन्दिषीवहि
अवन्दिष्वहि
अवन्दिष्वहि
अवन्दिष्यावहि
अवन्दिष्यावहि
उत्तम  बहुवचनम्
वन्दामहे
वन्द्यामहे
ववन्दिमहे
ववन्दिमहे
वन्दितास्महे
वन्दितास्महे
वन्दिष्यामहे
वन्दिष्यामहे
वन्दामहै
वन्द्यामहै
अवन्दामहि
अवन्द्यामहि
वन्देमहि
वन्द्येमहि
वन्दिषीमहि
वन्दिषीमहि
अवन्दिष्महि
अवन्दिष्महि
अवन्दिष्यामहि
अवन्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अवन्दिष्येताम्
अवन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अवन्दिष्येथाम्
अवन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवन्दिष्यध्वम्
अवन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्